Śhrī-Guru-Geeta – Part 3

|| अथ तृतीयोऽध्यायः ||

अथ काम्यजपस्थानं कथयामि वरानने |

सागरान्ते सरित्तीरे तीर्थे हरिहरालये ||

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे |

वटस्य धात्र्या मूले व मठे वृन्दावने तथा ||

पवित्रे निर्मले देशे नित्यानुष्ठानोऽपि वा |

निर्वेदनेन मौनेन जपमेतत् समारभेत् ||

Chapter -3

Read more >

Śhrī-Guru-Geeta – Part 2

|| अथ द्वितीयोऽध्यायः ||

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं

द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् |

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्

भावतीतं त्रिगुणरहितं सदगुरुं तं नमामि ||

Chapter -2


I prostrate myself before that Guru, the Bliss of Brahman, the bestower of Supreme Happiness, who Read more >