|| अथ तृतीयोऽध्यायः ||
अथ काम्यजपस्थानं कथयामि वरानने |
सागरान्ते सरित्तीरे तीर्थे हरिहरालये ||
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे |
वटस्य धात्र्या मूले व मठे वृन्दावने तथा ||
पवित्रे निर्मले देशे नित्यानुष्ठानोऽपि वा |
निर्वेदनेन मौनेन जपमेतत् समारभेत् ||