|| अथ द्वितीयोऽध्यायः ||
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् |
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावतीतं त्रिगुणरहितं सदगुरुं तं नमामि ||
Chapter -2
I prostrate myself before that Guru, the Bliss of Brahman, the bestower of Supreme Happiness, who … Read more >